Rig Veda

Progress:57.1%

तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥ तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् । उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥

sanskrit

May the irreproachable Savitā (grant) us that desirable (wealth); may the flowing rivers hasten to (convey) it to us; for which purpose I, the ministering priest of the sacrifice, repeat (pious praises); affluent in food, may we be the lords of (manifold) riches.

english translation

tanno॑ ana॒rvA sa॑vi॒tA varU॑thaM॒ tatsindha॑va i॒Saya॑nto॒ anu॑ gman | upa॒ yadvoce॑ adhva॒rasya॒ hotA॑ rA॒yaH syA॑ma॒ pata॑yo॒ vAja॑ratnAH || tanno anarvA savitA varUthaM tatsindhava iSayanto anu gman | upa yadvoce adhvarasya hotA rAyaH syAma patayo vAjaratnAH ||

hk transliteration