Rig Veda

Progress:56.8%

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥ प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य । उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥

sanskrit

Knowing the approach of the expeller (of the foes of the gods from heaven), worship the divine Savitā with holy hymns; praise him with reverence, distinguishing him as distributing precious (treasures) among men.

english translation

prati॑ pra॒yANa॒masu॑rasya vi॒dvAntsU॒ktairde॒vaM sa॑vi॒tAraM॑ duvasya | upa॑ bruvIta॒ nama॑sA vijA॒naJjyeSThaM॑ ca॒ ratnaM॑ vi॒bhaja॑ntamA॒yoH || prati prayANamasurasya vidvAntsUktairdevaM savitAraM duvasya | upa bruvIta namasA vijAnaJjyeSThaM ca ratnaM vibhajantamAyoH ||

hk transliteration