Rig Veda

Progress:53.9%

हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् । नास्या॑ वश्मि वि॒मुचं॒ नावृत॒॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥ हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् । नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥

sanskrit

The sage, (Pratikṣatra), has, of his own accord, attached himself to the burden (of sacrifice), like a horse (to a chariot); I support that transcendent and preservative load; I do not desire release from it, nor yet its reiterated imposition; the sage, going first, conducts (men) by the right path.

english translation

hayo॒ na vi॒dvA~ a॑yuji sva॒yaM dhu॒ri tAM va॑hAmi pra॒tara॑NImava॒syuva॑m | nAsyA॑ vazmi vi॒mucaM॒ nAvRta॒॒ puna॑rvi॒dvAnpa॒thaH pu॑rae॒ta R॒ju ne॑Sati || hayo na vidvA~ ayuji svayaM dhuri tAM vahAmi prataraNImavasyuvam | nAsyA vazmi vimucaM nAvRtaM punarvidvAnpathaH puraeta Rju neSati ||

hk transliteration

अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒: शर्ध॒: प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो । उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒: सर॑स्वती जुषन्त ॥ अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥

sanskrit

Agni, Indra, Varuṇa, Mitra, gods, confer (upon us) strength; or, company of the Maruts, or Viṣṇu, (bestow it); and may both the Nāsatyas, Rudra, the wives of the gods, Pūṣan, Bhaga, Sarasvatī, be plural ased (by our adoration).

english translation

agna॒ indra॒ varu॑Na॒ mitra॒ devA॒: zardha॒: pra ya॑nta॒ mAru॑to॒ta vi॑SNo | u॒bhA nAsa॑tyA ru॒dro adha॒ gnAH pU॒SA bhaga॒: sara॑svatI juSanta || agna indra varuNa mitra devAH zardhaH pra yanta mArutota viSNo | ubhA nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta ||

hk transliteration

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥ इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥

sanskrit

I invoke for protection Indra and Agni, Mitra and Varuṇa, Aditi, Svar, Earth, Heaven, the Maruts, the clouds, the waters, Viṣṇu, Pūṣaṇ, Brahmaṇaspati and Savitā.

english translation

i॒ndrA॒gnI mi॒trAvaru॒NAdi॑tiM॒ sva॑: pRthi॒vIM dyAM ma॒ruta॒: parva॑tA~ a॒paH | hu॒ve viSNuM॑ pU॒SaNaM॒ brahma॑Na॒spatiM॒ bhagaM॒ nu zaMsaM॑ savi॒tAra॑mU॒taye॑ || indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAM marutaH parvatA~ apaH | huve viSNuM pUSaNaM brahmaNaspatiM bhagaM nu zaMsaM savitAramUtaye ||

hk transliteration

उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् । उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥ उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् । उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥

sanskrit

Or may Viṣṇu grant us felicity, or the innoxious wind, or Soma the bestower of riches; or may the Ṛbhus, the Aśvins, Tvaṣṭā, or Vibhvan be favourably disposed to our enrichment.

english translation

u॒ta no॒ viSNu॑ru॒ta vAto॑ a॒sridho॑ draviNo॒dA u॒ta somo॒ maya॑skarat | u॒ta R॒bhava॑ u॒ta rA॒ye no॑ a॒zvino॒ta tvaSTo॒ta vibhvAnu॑ maMsate || uta no viSNuruta vAto asridho draviNodA uta somo mayaskarat | uta Rbhava uta rAye no azvinota tvaSTota vibhvAnu maMsate ||

hk transliteration

उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ । बृह॒स्पति॒: शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥ उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे । बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥

sanskrit

Or may the adorable, heaven-abiding company of the Maruts, come to us to take their seats on the sacred grass; or may Bṛhaspati, Pūṣaṇ, Varuṇa, Mitra, Aryaman, bestow upon us domestic happiness.

english translation

u॒ta tyanno॒ mAru॑taM॒ zardha॒ A ga॑maddivikSa॒yaM ya॑ja॒taM ba॒rhirA॒sade॑ | bRha॒spati॒: zarma॑ pU॒Sota no॑ yamadvarU॒thyaM1॒॑ varu॑No mi॒tro a॑rya॒mA || uta tyanno mArutaM zardha A gamaddivikSayaM yajataM barhirAsade | bRhaspatiH zarma pUSota no yamadvarUthyaM varuNo mitro aryamA ||

hk transliteration