Rig Veda

Progress:53.9%

हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् । नास्या॑ वश्मि वि॒मुचं॒ नावृत॒॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥ हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् । नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥

sanskrit

The sage, (Pratikṣatra), has, of his own accord, attached himself to the burden (of sacrifice), like a horse (to a chariot); I support that transcendent and preservative load; I do not desire release from it, nor yet its reiterated imposition; the sage, going first, conducts (men) by the right path.

english translation

hayo॒ na vi॒dvA~ a॑yuji sva॒yaM dhu॒ri tAM va॑hAmi pra॒tara॑NImava॒syuva॑m | nAsyA॑ vazmi vi॒mucaM॒ nAvRta॒॒ puna॑rvi॒dvAnpa॒thaH pu॑rae॒ta R॒ju ne॑Sati || hayo na vidvA~ ayuji svayaM dhuri tAM vahAmi prataraNImavasyuvam | nAsyA vazmi vimucaM nAvRtaM punarvidvAnpathaH puraeta Rju neSati ||

hk transliteration