Rig Veda

Progress:49.4%

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥

sanskrit

May the radiant Sarasvatī come to the sacrifice from the heavens or the spacious firmament; may the goddess, the showerer of water, propitiated by our invocation, and desirous of our gratifying praises hear.

english translation

A no॑ di॒vo bR॑ha॒taH parva॑tA॒dA sara॑svatI yaja॒tA ga॑ntu ya॒jJam | havaM॑ de॒vI ju॑juSA॒NA ghR॒tAcI॑ za॒gmAM no॒ vAca॑muza॒tI zR॑Notu || A no divo bRhataH parvatAdA sarasvatI yajatA gantu yajJam | havaM devI jujuSANA ghRtAcI zagmAM no vAcamuzatI zRNotu ||

hk transliteration