Rig Veda

Progress:40.0%

पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥ पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति । प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥

sanskrit

He cherishes (his kin); he (reigns) in welfare and prosperity; he is victorious in present and continuous (time); dear is he to the sun, dear to Agni, who, with prepared libation, offers it to Indra.

english translation

puSyA॒tkSeme॑ a॒bhi yoge॑ bhavAtyu॒bhe vRtau॑ saMya॒tI saM ja॑yAti | pri॒yaH sUrye॑ pri॒yo a॒gnA bha॑vAti॒ ya indrA॑ya su॒taso॑mo॒ dadA॑zat || puSyAtkSeme abhi yoge bhavAtyubhe vRtau saMyatI saM jayAti | priyaH sUrye priyo agnA bhavAti ya indrAya sutasomo dadAzat ||

hk transliteration