Rig Veda

Progress:39.5%

सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठ॒: स्वञ्चा॑: । तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥ सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥

sanskrit

The piously worshipped (Agni), when invoked, glistening with the oblation, vies with the splendour of the sun; may the dawns rise innoxious to him who says, let us offer oblations to Indra.

english translation

saM bhA॒nunA॑ yatate॒ sUrya॑syA॒juhvA॑no ghR॒tapR॑STha॒: svaJcA॑: | tasmA॒ amR॑dhrA u॒Saso॒ vyu॑cchA॒nya indrA॑ya su॒navA॒metyAha॑ || saM bhAnunA yatate sUryasyAjuhvAno ghRtapRSThaH svaJcAH | tasmA amRdhrA uSaso vyucchAnya indrAya sunavAmetyAha ||

hk transliteration