Rig Veda

Progress:33.0%

आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्र॒: सखा॑यं सु॒तसो॑ममि॒च्छन् । वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥ आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् । वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥

sanskrit

Indra, oḥ people, has come to see you, wishing to behold his friend the offerer of the libation; let us creaking stones, for whose rotation the priests hasten, supply the altar.

english translation

AyaM ja॑nA abhi॒cakSe॑ jagA॒mendra॒: sakhA॑yaM su॒taso॑mami॒cchan | vada॒ngrAvAva॒ vediM॑ bhriyAte॒ yasya॑ jI॒rama॑dhva॒ryava॒zcara॑nti || AyaM janA abhicakSe jagAmendraH sakhAyaM sutasomamicchan | vadangrAvAva vediM bhriyAte yasya jIramadhvaryavazcaranti ||

hk transliteration