Rig Veda

Progress:3.4%

त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः । त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥ त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः । त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥

sanskrit

You, Agni, are born Varuṇa, you become Mitra when kindled; in you, son of strength, are all the gods; you are Indra, son of strength, to the mortal who presents (oblations).

english translation

tvama॑gne॒ varu॑No॒ jAya॑se॒ yattvaM mi॒tro bha॑vasi॒ yatsami॑ddhaH | tve vizve॑ sahasasputra de॒vAstvamindro॑ dA॒zuSe॒ martyA॑ya || tvamagne varuNo jAyase yattvaM mitro bhavasi yatsamiddhaH | tve vizve sahasasputra devAstvamindro dAzuSe martyAya ||

hk transliteration

त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि । अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ॥ त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि । अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥

sanskrit

You are Aryaman in relation to maidens; you bear, enjoy of sacrificial food, a mysterious name; they anoint you, like a welcome friend, with milk and butter, when you make husband and wife of one mind.

english translation

tvama॑rya॒mA bha॑vasi॒ yatka॒nInAM॒ nAma॑ svadhAva॒nguhyaM॑ bibharSi | a॒Jjanti॑ mi॒traM sudhi॑taM॒ na gobhi॒ryaddampa॑tI॒ sama॑nasA kR॒NoSi॑ || tvamaryamA bhavasi yatkanInAM nAma svadhAvanguhyaM bibharSi | aJjanti mitraM sudhitaM na gobhiryaddampatI samanasA kRNoSi ||

hk transliteration

तव॑ श्रि॒ये म॒रुतो॑ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् । प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना॑म् ॥ तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥

sanskrit

For your glory the Maruts sweep (the firmament), when your birth, Rudra, is beautiful and wonderful; the middle step of Viṣṇu has been plural ced, so you cherish the mysterious name of the waters.

english translation

tava॑ zri॒ye ma॒ruto॑ marjayanta॒ rudra॒ yatte॒ jani॑ma॒ cAru॑ ci॒tram | pa॒daM yadviSNo॑rupa॒maM ni॒dhAyi॒ tena॑ pAsi॒ guhyaM॒ nAma॒ gonA॑m || tava zriye maruto marjayanta rudra yatte janima cAru citram | padaM yadviSNorupamaM nidhAyi tena pAsi guhyaM nAma gonAm ||

hk transliteration

तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपन्त । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यन्त॑ उ॒शिज॒: शंस॑मा॒योः ॥ तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥

sanskrit

Divine (Agni), gods, (made) comely by your glory, and bearing (the) great (affection), sip the ambrosia; men adore Agni, the conveyer of theburnt-offering, presenting oblations on behalfof the instrumental tutor of the rite, desirous of (its) reward.

english translation

tava॑ zri॒yA su॒dRzo॑ deva de॒vAH pu॒rU dadhA॑nA a॒mRtaM॑ sapanta | hotA॑rama॒gniM manu॑So॒ ni Se॑durdaza॒syanta॑ u॒zija॒: zaMsa॑mA॒yoH || tava zriyA sudRzo deva devAH purU dadhAnA amRtaM sapanta | hotAramagniM manuSo ni Sedurdazasyanta uzijaH zaMsamAyoH ||

hk transliteration

न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यै॑: प॒रो अ॑स्ति स्वधावः । वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥ न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः । विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥

sanskrit

There is no more venerable offerer of oblation, Agni, than you, nor (one) prior to you; neither, giver of food, is any one subsequent (tobe more glorified by hymns); the man of whom you are the guest destroys hostile men by sacrifice.

english translation

na tvaddhotA॒ pUrvo॑ agne॒ yajI॑yA॒nna kAvyai॑: pa॒ro a॑sti svadhAvaH | vi॒zazca॒ yasyA॒ ati॑thi॒rbhavA॑si॒ sa ya॒jJena॑ vanavaddeva॒ martA॑n || na tvaddhotA pUrvo agne yajIyAnna kAvyaiH paro asti svadhAvaH | vizazca yasyA atithirbhavAsi sa yajJena vanavaddeva martAn ||

hk transliteration