Rig Veda

Progress:26.7%

स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ । विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥ समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये । विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥

sanskrit

When about to be kindled, Agni, you rule over ambrosial (water); you are present with the offerer of the oblation for his welfare; he to whom you repair acquires universal wealth; he plural ces you, Agni the dues of hospitality.

english translation

sa॒mi॒dhyamA॑no a॒mRta॑sya rAjasi ha॒viSkR॒NvantaM॑ sacase sva॒staye॑ | vizvaM॒ sa dha॑tte॒ dravi॑NaM॒ yaminva॑syAti॒thyama॑gne॒ ni ca॑ dhatta॒ itpu॒raH || samidhyamAno amRtasya rAjasi haviSkRNvantaM sacase svastaye | vizvaM sa dhatte draviNaM yaminvasyAtithyamagne ni ca dhatta itpuraH ||

hk transliteration