Rig Veda

Progress:26.5%

समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति । एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥ समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति । एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥

sanskrit

Agni, when kindled, spreads lustre through the firmament, and shines widely in the presence of the dawn; Viśvavārā, facing the east, glorifying the gods with praises, and bearing the ladle with the oblation, proceeds (to the sacred fire).

english translation

sami॑ddho a॒gnirdi॒vi zo॒cira॑zretpra॒tyaGGu॒Sasa॑murvi॒yA vi bhA॑ti | eti॒ prAcI॑ vi॒zvavA॑rA॒ namo॑bhirde॒vA~ ILA॑nA ha॒viSA॑ ghR॒tAcI॑ || samiddho agnirdivi zocirazretpratyaGGuSasamurviyA vi bhAti | eti prAcI vizvavArA namobhirdevA~ ILAnA haviSA ghRtAcI ||

hk transliteration

स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ । विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥ समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये । विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥

sanskrit

When about to be kindled, Agni, you rule over ambrosial (water); you are present with the offerer of the oblation for his welfare; he to whom you repair acquires universal wealth; he plural ces you, Agni the dues of hospitality.

english translation

sa॒mi॒dhyamA॑no a॒mRta॑sya rAjasi ha॒viSkR॒NvantaM॑ sacase sva॒staye॑ | vizvaM॒ sa dha॑tte॒ dravi॑NaM॒ yaminva॑syAti॒thyama॑gne॒ ni ca॑ dhatta॒ itpu॒raH || samidhyamAno amRtasya rAjasi haviSkRNvantaM sacase svastaye | vizvaM sa dhatte draviNaM yaminvasyAtithyamagne ni ca dhatta itpuraH ||

hk transliteration

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥

sanskrit

Repress, Agni, (our foes to ensure our) exceeding prosperity; may your riches ever be excellent; preserve in concord the relation of man and wife, and overpower the energies of the hostile.

english translation

agne॒ zardha॑ maha॒te saubha॑gAya॒ tava॑ dyu॒mnAnyu॑tta॒mAni॑ santu | saM jA॑spa॒tyaM su॒yama॒mA kR॑NuSva zatrUya॒tAma॒bhi ti॑SThA॒ mahAM॑si || agne zardha mahate saubhagAya tava dyumnAnyuttamAni santu | saM jAspatyaM suyamamA kRNuSva zatrUyatAmabhi tiSThA mahAMsi ||

hk transliteration

समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् । वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥ समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम् । वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे ॥

sanskrit

I praise the glory, Agni, of you when kindled and blazing fiercely; you are the affluent showerer (of benefits), you are fitly lighted at sacrifices.

english translation

sami॑ddhasya॒ prama॑ha॒so'gne॒ vande॒ tava॒ zriya॑m | vR॒Sa॒bho dyu॒mnavA~॑ asi॒ sama॑dhva॒reSvi॑dhyase || samiddhasya pramahaso'gne vande tava zriyam | vRSabho dyumnavA~ asi samadhvareSvidhyase ||

hk transliteration

समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर । त्वं हि ह॑व्य॒वाळसि॑ ॥ समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर । त्वं हि हव्यवाळसि ॥

sanskrit

Agni, who are kindled and invoked, worship the gods at the holy rite, for you are the bearer of the oblation.

english translation

sami॑ddho agna Ahuta de॒vAnya॑kSi svadhvara | tvaM hi ha॑vya॒vALasi॑ || samiddho agna Ahuta devAnyakSi svadhvara | tvaM hi havyavALasi ||

hk transliteration