Rig Veda

Progress:24.5%

अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्वक्षि यक्षि च ॥

sanskrit

Divine purifier, Agni, with your radiant and plural asing tongue, bring hither and worship the gods.

english translation

agne॑ pAvaka ro॒ciSA॑ ma॒ndrayA॑ deva ji॒hvayA॑ | A de॒vAnva॑kSi॒ yakSi॑ ca || agne pAvaka rociSA mandrayA deva jihvayA | A devAnvakSi yakSi ca ||

hk transliteration

तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् । दे॒वाँ आ वी॒तये॑ वह ॥ तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । देवाँ आ वीतये वह ॥

sanskrit

Feeder upon butter, bright and variegated radiance we solicit you, the beholder of heaven, to (partake of) the (sacrificial) food.

english translation

taM tvA॑ ghRtasnavImahe॒ citra॑bhAno sva॒rdRza॑m | de॒vA~ A vI॒taye॑ vaha || taM tvA ghRtasnavImahe citrabhAno svardRzam | devA~ A vItaye vaha ||

hk transliteration

वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥ वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरे ॥

sanskrit

We kindle you at the sacrifice, wise Agni, whose food is the oblation, who are brilliant and vast.

english translation

vI॒tiho॑traM tvA kave dyu॒mantaM॒ sami॑dhImahi | agne॑ bR॒hanta॑madhva॒re || vItihotraM tvA kave dyumantaM samidhImahi | agne bRhantamadhvare ||

hk transliteration

अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये । होता॑रं त्वा वृणीमहे ॥ अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये । होतारं त्वा वृणीमहे ॥

sanskrit

Come, Agni, with all the gods, to the donor (of the oblation); we have recourse to you as their invoker.

english translation

agne॒ vizve॑bhi॒rA ga॑hi de॒vebhi॑rha॒vyadA॑taye | hotA॑raM tvA vRNImahe || agne vizvebhirA gahi devebhirhavyadAtaye | hotAraM tvA vRNImahe ||

hk transliteration

यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ यजमानाय सुन्वत आग्ने सुवीर्यं वह । देवैरा सत्सि बर्हिषि ॥

sanskrit

To the instrumental tutor of the rite, pouring out the libation, bring excellent vigour; sit down with the gods upon the sacred grass.

english translation

yaja॑mAnAya sunva॒ta Agne॑ su॒vIryaM॑ vaha | de॒vairA sa॑tsi ba॒rhiSi॑ || yajamAnAya sunvata Agne suvIryaM vaha | devairA satsi barhiSi ||

hk transliteration