Rig Veda

Progress:22.1%

अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥ अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥

sanskrit

Bestow, Agni, upon Dyumna, a son, overcoming foes by his prowess; one who may with glory subdue all men in battle.

english translation

agne॒ saha॑nta॒mA bha॑ra dyu॒mnasya॑ prA॒sahA॑ ra॒yim | vizvA॒ yazca॑rSa॒NIra॒bhyA॒3॒॑sA vAje॑Su sA॒saha॑t || agne sahantamA bhara dyumnasya prAsahA rayim | vizvA yazcarSaNIrabhyAsA vAjeSu sAsahat ||

hk transliteration

तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र । त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ तमग्ने पृतनाषहं रयिं सहस्व आ भर । त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥

sanskrit

Mighty Agni, grant us a son able to encounter hosts; for you are true and wonderful, and the giver of food with cattle.

english translation

tama॑gne pRtanA॒SahaM॑ ra॒yiM sa॑hasva॒ A bha॑ra | tvaM hi sa॒tyo adbhu॑to dA॒tA vAja॑sya॒ goma॑taH || tamagne pRtanASahaM rayiM sahasva A bhara | tvaM hi satyo adbhuto dAtA vAjasya gomataH ||

hk transliteration

विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः । होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥ विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥

sanskrit

All men concurring in satisfaction, bearing the clipped sacred grass, solicit you, as the kind invoker of the gods, to the chambers (of sacrifice) for infinite wealth.

english translation

vizve॒ hi tvA॑ sa॒joSa॑so॒ janA॑so vR॒ktaba॑rhiSaH | hotA॑raM॒ sadma॑su pri॒yaM vyanti॒ vAryA॑ pu॒ru || vizve hi tvA sajoSaso janAso vRktabarhiSaH | hotAraM sadmasu priyaM vyanti vAryA puru ||

hk transliteration

स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे । अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्न॑: शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥ स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे । अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥

sanskrit

May the (sage) on whom all men rely possess foe-subduing strength; radiant Agni, so shine in our habitation that they may abound in riches; shine, purifying Agni, dispensing light.

english translation

sa hi SmA॑ vi॒zvaca॑rSaNira॒bhimA॑ti॒ saho॑ da॒dhe | agna॑ e॒Su kSaye॒SvA re॒vanna॑: zukra dIdihi dyu॒matpA॑vaka dIdihi || sa hi SmA vizvacarSaNirabhimAti saho dadhe | agna eSu kSayeSvA revannaH zukra dIdihi dyumatpAvaka dIdihi ||

hk transliteration