Rig Veda

Progress:22.1%

अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥ अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥

sanskrit

Bestow, Agni, upon Dyumna, a son, overcoming foes by his prowess; one who may with glory subdue all men in battle.

english translation

agne॒ saha॑nta॒mA bha॑ra dyu॒mnasya॑ prA॒sahA॑ ra॒yim | vizvA॒ yazca॑rSa॒NIra॒bhyA॒3॒॑sA vAje॑Su sA॒saha॑t || agne sahantamA bhara dyumnasya prAsahA rayim | vizvA yazcarSaNIrabhyAsA vAjeSu sAsahat ||

hk transliteration