Rig Veda

Progress:52.8%

आ न॑: स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः । ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥ आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः । तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥

sanskrit

Honoured with accepted (sacrificial) viands, come, Indra, exulting, with your steeds, to our many rites, for our protection; you who are the lord, glorified by hymns, whose wealth is truth.

english translation

A na॑: stu॒ta upa॒ vAje॑bhirU॒tI indra॑ yA॒hi hari॑bhirmandasA॒naH | ti॒razci॑da॒ryaH sava॑nA pu॒rUNyA॑GgU॒Sebhi॑rgRNA॒naH sa॒tyarA॑dhAH || A naH stuta upa vAjebhirUtI indra yAhi haribhirmandasAnaH | tirazcidaryaH savanA purUNyAGgUSebhirgRNAnaH satyarAdhAH ||

hk transliteration

आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् । स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥ आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् । स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥

sanskrit

May Indra, the friend of man, the omniscient, come to the sacrifice when invoked by the offerers of libations; he is possessed of good horses, who is fearless honoured by the effusers of libations, who rejoices with the heroes (the Maruts).

english translation

A hi SmA॒ yAti॒ narya॑zciki॒tvAnhU॒yamA॑naH so॒tRbhi॒rupa॑ ya॒jJam | svazvo॒ yo abhI॑ru॒rmanya॑mAnaH suSvA॒Nebhi॒rmada॑ti॒ saM ha॑ vI॒raiH || A hi SmA yAti naryazcikitvAnhUyamAnaH sotRbhirupa yajJam | svazvo yo abhIrurmanyamAnaH suSvANebhirmadati saM ha vIraiH ||

hk transliteration

श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ । उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्र॑: सुती॒र्थाभ॑यं च ॥ श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै । उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥

sanskrit

Let (his worshipper) cause his ears to listen so as to invigorate him (by praise), and to give him plural asure in every acceptable plural ce; and being well moistened with the Soma juice, may the vigorous Indra render the holy plural ces (conducive) to our wealth, and free from danger.

english translation

zrA॒vayeda॑sya॒ karNA॑ vAja॒yadhyai॒ juSTA॒manu॒ pra dizaM॑ manda॒yadhyai॑ | u॒dvA॒vR॒SA॒No rAdha॑se॒ tuvi॑SmA॒nkara॑nna॒ indra॑: sutI॒rthAbha॑yaM ca || zrAvayedasya karNA vAjayadhyai juSTAmanu pra dizaM mandayadhyai | udvAvRSANo rAdhase tuviSmAnkaranna indraH sutIrthAbhayaM ca ||

hk transliteration

अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् । उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥ अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् । उप त्मनि दधानो धुर्याशून्त्सहस्राणि शतानि वज्रबाहुः ॥

sanskrit

(That Indra), who repairs to the suppliant or (his) protection, to the sage in this manner invoking and praising him; he who, armed with the thunderbolt, plural ces, of his own accord, hundred and thousands of swift-going (horses) in the shafts (of their cars).

english translation

acchA॒ yo gantA॒ nAdha॑mAnamU॒tI i॒tthA vipraM॒ hava॑mAnaM gR॒Nanta॑m | upa॒ tmani॒ dadhA॑no dhu॒ryA॒3॒॑zUntsa॒hasrA॑Ni za॒tAni॒ vajra॑bAhuH || acchA yo gantA nAdhamAnamUtI itthA vipraM havamAnaM gRNantam | upa tmani dadhAno dhuryAzUntsahasrANi zatAni vajrabAhuH ||

hk transliteration

त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्त॑: । भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥ त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥

sanskrit

Opulent Indra, may we, who are protectedby you, who are intelligent, devout, and offerers of praise, be participant with you for the sake of distributing brilliant wealth, and abundant food, entitled to (our) commendation.

english translation

tvotA॑so maghavannindra॒ viprA॑ va॒yaM te॑ syAma sU॒rayo॑ gR॒Nanta॑: | bhe॒jA॒nAso॑ bR॒haddi॑vasya rA॒ya A॑kA॒yya॑sya dA॒vane॑ puru॒kSoH || tvotAso maghavannindra viprA vayaM te syAma sUrayo gRNantaH | bhejAnAso bRhaddivasya rAya AkAyyasya dAvane purukSoH ||

hk transliteration