Rig Veda

Progress:52.8%

आ न॑: स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः । ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥ आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः । तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥

sanskrit

Honoured with accepted (sacrificial) viands, come, Indra, exulting, with your steeds, to our many rites, for our protection; you who are the lord, glorified by hymns, whose wealth is truth.

english translation

A na॑: stu॒ta upa॒ vAje॑bhirU॒tI indra॑ yA॒hi hari॑bhirmandasA॒naH | ti॒razci॑da॒ryaH sava॑nA pu॒rUNyA॑GgU॒Sebhi॑rgRNA॒naH sa॒tyarA॑dhAH || A naH stuta upa vAjebhirUtI indra yAhi haribhirmandasAnaH | tirazcidaryaH savanA purUNyAGgUSebhirgRNAnaH satyarAdhAH ||

hk transliteration