Progress:36.0%

ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीॠ॒ताव॑रीरिव सं॒क्रोश॑मानाः । ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जन्ति ॥ एता अर्षन्त्यललाभवन्तीॠतावरीरिव संक्रोशमानाः । एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥

These (rivers) flew murmuring as if, being filled with water, they were uttering sounds (of joy); ask them what is this they say; what is the encompassing cloud that the waters break through?

english translation

e॒tA a॑rSantyalalA॒bhava॑ntIRR॒tAva॑rIriva saM॒kroza॑mAnAH | e॒tA vi pR॑ccha॒ kimi॒daM bha॑nanti॒ kamApo॒ adriM॑ pari॒dhiM ru॑janti || etA arSantyalalAbhavantIRRtAvarIriva saMkrozamAnAH | etA vi pRccha kimidaM bhananti kamApo adriM paridhiM rujanti ||

hk transliteration by Sanscript

किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आप॑: । ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥ किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥

What do the sacred expiatory strains declare to me? the waters reeive the reproach of Indra; my son has slain Vṛtra with the mighty thunderbolt; he has set those rivers free.

english translation

kimu॑ Svidasmai ni॒vido॑ bhana॒ntendra॑syAva॒dyaM di॑dhiSanta॒ Apa॑: | mamai॒tAnpu॒tro ma॑ha॒tA va॒dhena॑ vR॒traM ja॑gha॒nvA~ a॑sRja॒dvi sindhU॑n || kimu Svidasmai nivido bhanantendrasyAvadyaM didhiSanta ApaH | mamaitAnputro mahatA vadhena vRtraM jaghanvA~ asRjadvi sindhUn ||

hk transliteration by Sanscript

मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ । मम॑च्चि॒दाप॒: शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्र॒: सह॒सोद॑तिष्ठत् ॥ ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥

Vāmadeva speaks: exulting one youthful mother brought you forth; exulting, Kuṣavā swallowed you; exulting, the waters gave delight to the infant; Indra, exulting, rose up by his strength.

english translation

mama॑cca॒na tvA॑ yuva॒tiH pa॒rAsa॒ mama॑cca॒na tvA॑ ku॒SavA॑ ja॒gAra॑ | mama॑cci॒dApa॒: ziza॑ve mamRDyu॒rmama॑cci॒dindra॒: saha॒soda॑tiSThat || mamaccana tvA yuvatiH parAsa mamaccana tvA kuSavA jagAra | mamaccidApaH zizave mamRDyurmamaccidindraH sahasodatiSThat ||

hk transliteration by Sanscript

मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ । अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥ ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥

Vyaṃsa, exulting and striking (hard blows), smote you, Maghavan, upon the jaw; whereupon, being so smitten, you proved the stronger, and did crush the head of the slave with the thunderbolt.

english translation

mama॑cca॒na te॑ maghava॒nvyaM॑so nivivi॒dhvA~ apa॒ hanU॑ ja॒ghAna॑ | adhA॒ nivi॑ddha॒ utta॑ro babhU॒vAJchiro॑ dA॒sasya॒ saM pi॑Nagva॒dhena॑ || mamaccana te maghavanvyaMso nivividhvA~ apa hanU jaghAna | adhA nividdha uttaro babhUvAJchiro dAsasya saM piNagvadhena ||

hk transliteration by Sanscript

गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् । अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥ गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥

As a helper bears a calf, his mother, (Aditi), bore Indra, mature (in years), strong, irresisitble, vigorous, energetic, invincible, (destined) to follow his own course, heedful of his person.

english translation

gR॒STiH sa॑sUva॒ sthavi॑raM tavA॒gAma॑nAdhR॒SyaM vR॑Sa॒bhaM tumra॒mindra॑m | arI॑LhaM va॒tsaM ca॒rathA॑ya mA॒tA sva॒yaM gA॒tuM ta॒nva॑ i॒cchamA॑nam || gRSTiH sasUva sthaviraM tavAgAmanAdhRSyaM vRSabhaM tumramindram | arILhaM vatsaM carathAya mAtA svayaM gAtuM tanva icchamAnam ||

hk transliteration by Sanscript