Rig Veda

Progress:36.5%

मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ । अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥ ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥

sanskrit

Vyaṃsa, exulting and striking (hard blows), smote you, Maghavan, upon the jaw; whereupon, being so smitten, you proved the stronger, and did crush the head of the slave with the thunderbolt.

english translation

mama॑cca॒na te॑ maghava॒nvyaM॑so nivivi॒dhvA~ apa॒ hanU॑ ja॒ghAna॑ | adhA॒ nivi॑ddha॒ utta॑ro babhU॒vAJchiro॑ dA॒sasya॒ saM pi॑Nagva॒dhena॑ || mamaccana te maghavanvyaMso nivividhvA~ apa hanU jaghAna | adhA nividdha uttaro babhUvAJchiro dAsasya saM piNagvadhena ||

hk transliteration