Rig Veda

Progress:91.1%

प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् । स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥ प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् । सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥

sanskrit

May the discriminating Indra apprehend my glorification (of the gods), which is (free) as a cow, grazing alone, without a cowherd, one who is readily milked, yielding abundant nourishment, and of whom Agni and Indra (and we), are the commenders.

english translation

pra me॑ vivi॒kvA~ a॑vidanmanI॒SAM dhe॒nuM cara॑ntIM॒ prayu॑tA॒mago॑pAm | sa॒dyazci॒dyA du॑du॒he bhUri॑ dhA॒serindra॒stada॒gniH pa॑ni॒tAro॑ asyAH || pra me vivikvA~ avidanmanISAM dhenuM carantIM prayutAmagopAm | sadyazcidyA duduhe bhUri dhAserindrastadagniH panitAro asyAH ||

hk transliteration

इन्द्र॒: सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे । विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥ इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥

sanskrit

Indra and Pūṣan, the showerers (of benefits) and happy-handed Aśvins, well affected towards us, have milked the (cloud) reposing in heaven, wherefore, Vasus, universal deities, sporting on this (altar), may I here obtain the happiness derived from you.

english translation

indra॒: su pU॒SA vRSa॑NA su॒hastA॑ di॒vo na prI॒tAH za॑za॒yaM du॑duhre | vizve॒ yada॑syAM ra॒Naya॑nta de॒vAH pra vo'tra॑ vasavaH su॒mnama॑zyAm || indraH su pUSA vRSaNA suhastA divo na prItAH zazayaM duduhre | vizve yadasyAM raNayanta devAH pra vo'tra vasavaH sumnamazyAm ||

hk transliteration

या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् । अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥ या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् । अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥

sanskrit

The plants that desire for the showerer (Indra) the power (of sending rain) appreciate, when manifest, the embryo (blossom) deposited in him; the kine desirous of reward come to the presence of the calf, invested with many forms.

english translation

yA jA॒mayo॒ vRSNa॑ i॒cchanti॑ za॒ktiM na॑ma॒syantI॑rjAnate॒ garbha॑masmin | acchA॑ pu॒traM dhe॒navo॑ vAvazA॒nA ma॒hazca॑ranti॒ bibhra॑taM॒ vapUM॑Si || yA jAmayo vRSNa icchanti zaktiM namasyantIrjAnate garbhamasmin | acchA putraM dhenavo vAvazAnA mahazcaranti bibhrataM vapUMSi ||

hk transliteration

अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा । इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥ अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥

sanskrit

I glorify with praise the beautiful heaven and earth, taking in hand the stones (to express the libation) at the sacrifice, as these your graceful, adorable, and many-blessing rays (Agni) mount up for the good of man.

english translation

acchA॑ vivakmi॒ roda॑sI su॒meke॒ grAvNo॑ yujA॒no a॑dhva॒re ma॑nI॒SA | i॒mA u॑ te॒ mana॑ve॒ bhUri॑vArA U॒rdhvA bha॑vanti darza॒tA yaja॑trAH || acchA vivakmi rodasI sumeke grAvNo yujAno adhvare manISA | imA u te manave bhUrivArA UrdhvA bhavanti darzatA yajatrAH ||

hk transliteration

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची । तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥ या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि ॥

sanskrit

With your wide-spreading tongue, Agni, sweet and intelligent, which is renowned amongst the gods, bring hither all the adorable deities for our protection, and give them to drink of the sweet (libations).

english translation

yA te॑ ji॒hvA madhu॑matI sume॒dhA agne॑ de॒veSU॒cyata॑ urU॒cI | taye॒ha vizvA~॒ ava॑se॒ yaja॑trA॒nA sA॑daya pA॒yayA॑ cA॒ madhU॑ni || yA te jihvA madhumatI sumedhA agne deveSUcyata urUcI | tayeha vizvA~ avase yajatrAnA sAdaya pAyayA cA madhUni ||

hk transliteration