Rig Veda

Progress:88.7%

आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑: शश॒या अप्र॑दुग्धाः । नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥

sanskrit

May the kine without their young, abiding (in the heaven), and though unmilked, yet yielding milk and ever fresh and youthfu,l be shaken (so as to perform their functions); great and unequalled is the might of the gods.

english translation

A dhe॒navo॑ dhunayantA॒mazi॑zvIH saba॒rdughA॑: zaza॒yA apra॑dugdhAH | navyA॑navyA yuva॒tayo॒ bhava॑ntIrma॒hadde॒vAnA॑masura॒tvameka॑m || A dhenavo dhunayantAmazizvIH sabardughAH zazayA apradugdhAH | navyAnavyA yuvatayo bhavantIrmahaddevAnAmasuratvamekam ||

hk transliteration

यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेत॑: । स हि क्षपा॑वा॒न्त्स भग॒: स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः । स हि क्षपावान्त्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥

sanskrit

When the showerer roars in other (regions) he sends down the rain upon a different herd, for he is the victor, the auspicious, the sovereign; great and unequalled is the might of the gods.

english translation

yada॒nyAsu॑ vRSa॒bho rora॑vIti॒ so a॒nyasmi॑nyU॒the ni da॑dhAti॒ reta॑: | sa hi kSapA॑vA॒ntsa bhaga॒: sa rAjA॑ ma॒hadde॒vAnA॑masura॒tvameka॑m || yadanyAsu vRSabho roravIti so anyasminyUthe ni dadhAti retaH | sa hi kSapAvAntsa bhagaH sa rAjA mahaddevAnAmasuratvamekam ||

hk transliteration

वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒: प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः । षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥

sanskrit

We proclaim, people, the wealth of the hero, (Indra), in horses; the gods know his (affluence); six, or five and five, harnessed to his car, convey him; great and unequalled is the might of the gods.

english translation

vI॒rasya॒ nu svazvyaM॑ janAsa॒: pra nu vo॑cAma vi॒dura॑sya de॒vAH | So॒LhA yu॒ktAH paJca॑pa॒JcA va॑hanti ma॒hadde॒vAnA॑masura॒tvameka॑m || vIrasya nu svazvyaM janAsaH pra nu vocAma vidurasya devAH | SoLhA yuktAH paJcapaJcA vahanti mahaddevAnAmasuratvamekam ||

hk transliteration

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥

sanskrit

The divine Tvaṣṭā the impeller (of all), the multiform, has begotten and nourished a numerous progeny, for all these worlds are of him; great and unequalled is the might of the gods.

english translation

de॒vastvaSTA॑ savi॒tA vi॒zvarU॑paH pu॒poSa॑ pra॒jAH pu॑ru॒dhA ja॑jAna | i॒mA ca॒ vizvA॒ bhuva॑nAnyasya ma॒hadde॒vAnA॑masura॒tvameka॑m || devastvaSTA savitA vizvarUpaH pupoSa prajAH purudhA jajAna | imA ca vizvA bhuvanAnyasya mahaddevAnAmasuratvamekam ||

hk transliteration

म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे । शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥

sanskrit

He has filled the two vast receptacles (heaven and earth) united (with creatures); they are both penetrated by his lustre; the hero spoiling the treasures (of the foe) is renowned; great and unequalled is the might of the gods.

english translation

ma॒hI samai॑racca॒mvA॑ samI॒cI u॒bhe te a॑sya॒ vasu॑nA॒ nyR॑STe | zR॒Nve vI॒ro vi॒ndamA॑no॒ vasU॑ni ma॒hadde॒vAnA॑masura॒tvameka॑m || mahI samairaccamvA samIcI ubhe te asya vasunA nyRSTe | zRNve vIro vindamAno vasUni mahaddevAnAmasuratvamekam ||

hk transliteration