Rig Veda

Progress:89.1%

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥

sanskrit

The divine Tvaṣṭā the impeller (of all), the multiform, has begotten and nourished a numerous progeny, for all these worlds are of him; great and unequalled is the might of the gods.

english translation

de॒vastvaSTA॑ savi॒tA vi॒zvarU॑paH pu॒poSa॑ pra॒jAH pu॑ru॒dhA ja॑jAna | i॒mA ca॒ vizvA॒ bhuva॑nAnyasya ma॒hadde॒vAnA॑masura॒tvameka॑m || devastvaSTA savitA vizvarUpaH pupoSa prajAH purudhA jajAna | imA ca vizvA bhuvanAnyasya mahaddevAnAmasuratvamekam ||

hk transliteration