Rig Veda

Progress:89.0%

वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒: प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः । षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥

sanskrit

We proclaim, people, the wealth of the hero, (Indra), in horses; the gods know his (affluence); six, or five and five, harnessed to his car, convey him; great and unequalled is the might of the gods.

english translation

vI॒rasya॒ nu svazvyaM॑ janAsa॒: pra nu vo॑cAma vi॒dura॑sya de॒vAH | So॒LhA yu॒ktAH paJca॑pa॒JcA va॑hanti ma॒hadde॒vAnA॑masura॒tvameka॑m || vIrasya nu svazvyaM janAsaH pra nu vocAma vidurasya devAH | SoLhA yuktAH paJcapaJcA vahanti mahaddevAnAmasuratvamekam ||

hk transliteration