Rig Veda

Progress:80.4%

उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दास॑: । राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥ उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः । राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥

sanskrit

Approach, Kuśikas, the steed of Sudās; animate (him), and let him loose to (win) riches (for the raja); for the king (of the gods) has slain Vṛtra in the East, in the West, in the North, therefore let (Sudās) worship him in the best (regions) of the earth.

english translation

upa॒ preta॑ kuzikAzce॒taya॑dhva॒mazvaM॑ rA॒ye pra mu॑JcatA su॒dAsa॑: | rAjA॑ vR॒traM ja॑Gghana॒tprAgapA॒guda॒gathA॑ yajAte॒ vara॒ A pR॑thi॒vyAH || upa preta kuzikAzcetayadhvamazvaM rAye pra muJcatA sudAsaH | rAjA vRtraM jaGghanatprAgapAgudagathA yajAte vara A pRthivyAH ||

hk transliteration

य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् । वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥ य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् । विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥

sanskrit

I have made Indra glorified by these two, heaven and earth, and this prayer of Viśvāmitra protects the race of Bharata.

english translation

ya i॒me roda॑sI u॒bhe a॒hamindra॒matu॑STavam | vi॒zvAmi॑trasya rakSati॒ brahme॒daM bhAra॑taM॒ jana॑m || ya ime rodasI ubhe ahamindramatuSTavam | vizvAmitrasya rakSati brahmedaM bhArataM janam ||

hk transliteration

वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ । कर॒दिन्न॑: सु॒राध॑सः ॥ विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । करदिन्नः सुराधसः ॥

sanskrit

The Viśvāmitras have addressed the prayer to Indra, the wielder of the thunderbolt; may he therefore render us very opulent.

english translation

vi॒zvAmi॑trA arAsata॒ brahmendrA॑ya va॒jriNe॑ | kara॒dinna॑: su॒rAdha॑saH || vizvAmitrA arAsata brahmendrAya vajriNe | karadinnaH surAdhasaH ||

hk transliteration

किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् । आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥

sanskrit

What do the cattle for you among the Kīkaṭas; they yield no milk to mix with the Soma, they need not the vessel (for the libation); bring them to us; (bring also) the wealth of the son of the usurer, and give us Maghavan, (the possessions) of the low branches (of the community).

english translation

kiM te॑ kRNvanti॒ kIka॑TeSu॒ gAvo॒ nAziraM॑ du॒hre na ta॑panti gha॒rmam | A no॑ bhara॒ prama॑gandasya॒ vedo॑ naicAzA॒khaM ma॑ghavanrandhayA naH || kiM te kRNvanti kIkaTeSu gAvo nAziraM duhre na tapanti gharmam | A no bhara pramagandasya vedo naicAzAkhaM maghavanrandhayA naH ||

hk transliteration

स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता । आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥ ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता । आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥

sanskrit

The daughter of Sūrya given by Jamadagni gliding everywhere and dissipating ignorance, has emitted a mighty (sound), and has diffused ambrosial imperishable food among the gods.

english translation

sa॒sa॒rpa॒rIrama॑tiM॒ bAdha॑mAnA bR॒hanmi॑mAya ja॒mada॑gnidattA | A sUrya॑sya duhi॒tA ta॑tAna॒ zravo॑ de॒veSva॒mRta॑maju॒ryam || sasarparIramatiM bAdhamAnA bRhanmimAya jamadagnidattA | A sUryasya duhitA tatAna zravo deveSvamRtamajuryam ||

hk transliteration