Rig Veda

Progress:80.4%

उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दास॑: । राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥ उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः । राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥

sanskrit

Approach, Kuśikas, the steed of Sudās; animate (him), and let him loose to (win) riches (for the raja); for the king (of the gods) has slain Vṛtra in the East, in the West, in the North, therefore let (Sudās) worship him in the best (regions) of the earth.

english translation

upa॒ preta॑ kuzikAzce॒taya॑dhva॒mazvaM॑ rA॒ye pra mu॑JcatA su॒dAsa॑: | rAjA॑ vR॒traM ja॑Gghana॒tprAgapA॒guda॒gathA॑ yajAte॒ vara॒ A pR॑thi॒vyAH || upa preta kuzikAzcetayadhvamazvaM rAye pra muJcatA sudAsaH | rAjA vRtraM jaGghanatprAgapAgudagathA yajAte vara A pRthivyAH ||

hk transliteration