Rig Veda

Progress:8.1%

स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्व॑: । आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥ समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः । आ देव देवान्यजथाय वक्षि सखा सखीन्त्सुमना यक्ष्यग्ने ॥

sanskrit

Repeatedly, kindled, (Agni), wake up favourably disposed; (endowed) with reiterated lustre, entertain the kind purpose of (granting us) wealth; bring, divine Agni, the gods to the sacrifice; do you, the friend (of the gods), minister, well-affected, to (your) parents.

english translation

sa॒mitsa॑mitsu॒manA॑ bodhya॒sme zu॒cAzu॑cA suma॒tiM rA॑si॒ vasva॑: | A de॑va de॒vAnya॒jathA॑ya vakSi॒ sakhA॒ sakhI॑ntsu॒manA॑ yakSyagne || samitsamitsumanA bodhyasme zucAzucA sumatiM rAsi vasvaH | A deva devAnyajathAya vakSi sakhA sakhIntsumanA yakSyagne ||

hk transliteration

यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः । सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥ यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः । सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥

sanskrit

Tanūnapāt, whom the deities, Mitra, Varuṇa and Agni, worship daily thrice a day, render this our sacred rain-engendering sacrifice productive of water.

english translation

yaM de॒vAsa॒striraha॑nnA॒yaja॑nte di॒vedi॑ve॒ varu॑No mi॒tro a॒gniH | semaM ya॒jJaM madhu॑mantaM kRdhI na॒stanU॑napAdghR॒tayo॑niM vi॒dhanta॑m || yaM devAsastrirahannAyajante divedive varuNo mitro agniH | semaM yajJaM madhumantaM kRdhI nastanUnapAdghRtayoniM vidhantam ||

hk transliteration

प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै । अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥ प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै । अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥

sanskrit

May the all-approved praise reach the invoker of the gods; may Iḷā first proceed to worship and to praise with prostrations the showerer (of benefits) in his presence; may the adorable (Agni), instrumental gated (by us), worship the gods.

english translation

pra dIdhi॑tirvi॒zvavA॑rA jigAti॒ hotA॑rami॒LaH pra॑tha॒maM yaja॑dhyai | acchA॒ namo॑bhirvRSa॒bhaM va॒ndadhyai॒ sa de॒vAnya॑kSadiSi॒to yajI॑yAn || pra dIdhitirvizvavArA jigAti hotAramiLaH prathamaM yajadhyai | acchA namobhirvRSabhaM vandadhyai sa devAnyakSadiSito yajIyAn ||

hk transliteration

ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि । दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥ ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि । दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥

sanskrit

An upward path has been prepared for you both in the sacrifice; the blazing oblations soar aloft; the invoker of the gods has sat down in the centre of the radiant (hall); let us strew the sacred grass for the seats of the gods.

english translation

U॒rdhvo vAM॑ gA॒tura॑dhva॒re a॑kAryU॒rdhvA zo॒cIMSi॒ prasthi॑tA॒ rajAM॑si | di॒vo vA॒ nAbhA॒ nya॑sAdi॒ hotA॑ stRNI॒mahi॑ de॒vavya॑cA॒ vi ba॒rhiH || Urdhvo vAM gAturadhvare akAryUrdhvA zocIMSi prasthitA rajAMsi | divo vA nAbhA nyasAdi hotA stRNImahi devavyacA vi barhiH ||

hk transliteration

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥ सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन । नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥

sanskrit

The gods who gratify the universe with rain are present at the seven offerings (of the ministering priests), when solicited with (sincerity of) mind; may the many deities who are engendered in sensible shapes at sacrifices come to this our rite.

english translation

sa॒pta ho॒trANi॒ mana॑sA vRNA॒nA inva॑nto॒ vizvaM॒ prati॑ yannR॒tena॑ | nR॒peza॑so vi॒dathe॑Su॒ pra jA॒tA a॒bhI॒3॒॑maM ya॒jJaM vi ca॑ranta pU॒rvIH || sapta hotrANi manasA vRNAnA invanto vizvaM prati yannRtena | nRpezaso vidatheSu pra jAtA abhImaM yajJaM vi caranta pUrvIH ||

hk transliteration