Rig Veda

Progress:7.9%

वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देक॑: स्वप॒स्यया॑ क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः । उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥

sanskrit

From acts that are acceptable to Vaiśvānara comes great (wealth); for he, the sage (Agni) alone, bestows (the reward) of zeal in (the performance of) his worship; adoring both his prolific friends, heaven and earth, Agni was born.

english translation

vai॒zvA॒na॒rasya॑ daM॒sanA॑bhyo bR॒hadari॑NA॒deka॑: svapa॒syayA॑ ka॒viH | u॒bhA pi॒tarA॑ ma॒haya॑nnajAyatA॒gnirdyAvA॑pRthi॒vI bhUri॑retasA || vaizvAnarasya daMsanAbhyo bRhadariNAdekaH svapasyayA kaviH | ubhA pitarA mahayannajAyatAgnirdyAvApRthivI bhUriretasA ||

hk transliteration