Rig Veda

Progress:6.3%

वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑ष॒च गात॑वे । अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥ वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥

sanskrit

Intelligent (worshippers), offer to the powerful Vaiśvānara precious things at holy rites, that they may go (the way of the good), for the immortal Agni worships the gods; therefore, let no one violate eternal duties.

english translation

vai॒zvA॒na॒rAya॑ pRthu॒pAja॑se॒ vipo॒ ratnA॑ vidhanta dha॒ruNe॑Sa॒ca gAta॑ve | a॒gnirhi de॒vA~ a॒mRto॑ duva॒syatyathA॒ dharmA॑Ni sa॒natA॒ na dU॑duSat || vaizvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu gAtave | agnirhi devA~ amRto duvasyatyathA dharmANi sanatA na dUduSat ||

hk transliteration

अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः । क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥ अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥

sanskrit

The graceful messenger (of the gods) goes between heaven and earth; sitting (on the altar), and plural ced before men, he ornaments, the spacious chambers (of sacrifice) with his rays, animated by the gods, and affluent in wisdom.

english translation

a॒ntardU॒to roda॑sI da॒sma I॑yate॒ hotA॒ niSa॑tto॒ manu॑SaH pu॒rohi॑taH | kSayaM॑ bR॒hantaM॒ pari॑ bhUSati॒ dyubhi॑rde॒vebhi॑ra॒gniri॑Si॒to dhi॒yAva॑suH || antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH | kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito dhiyAvasuH ||

hk transliteration

के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः । अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥ केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः । अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्त्सुम्नानि यजमान आ चके ॥

sanskrit

The wise worship, with (pious) rites, Agni, the sign of sacrifices, the accomplishment of the solemnity, in whom the reciters of (his) praises have accusative ulated (their) acts (of devotion), and from whom the worshipper hopes for happiness.

english translation

ke॒tuM ya॒jJAnAM॑ vi॒datha॑sya॒ sAdha॑naM॒ viprA॑so a॒gniM ma॑hayanta॒ citti॑bhiH | apAM॑si॒ yasmi॒nnadhi॑ saMda॒dhurgira॒stasmi॑ntsu॒mnAni॒ yaja॑mAna॒ A ca॑ke || ketuM yajJAnAM vidathasya sAdhanaM viprAso agniM mahayanta cittibhiH | apAMsi yasminnadhi saMdadhurgirastasmintsumnAni yajamAna A cake ||

hk transliteration

पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् । आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥ पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् । आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥

sanskrit

The parent of sacrifices, the invigorator of the wise, the end (of the rite), the instrumental uction of the priests, Agni, who has pervaded heaven and earth in many forms, the friend of man, wise, (and endowed) with splendours, is glorified (by the worshipper).

english translation

pi॒tA ya॒jJAnA॒masu॑ro vipa॒zcitAM॑ vi॒mAna॑ma॒gnirva॒yunaM॑ ca vA॒ghatA॑m | A vi॑veza॒ roda॑sI॒ bhUri॑varpasA purupri॒yo bha॑ndate॒ dhAma॑bhiH ka॒viH || pitA yajJAnAmasuro vipazcitAM vimAnamagnirvayunaM ca vAghatAm | A viveza rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH kaviH ||

hk transliteration

च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् । वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥ चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥

sanskrit

The gods have plural ced in this world the delightful Agni in a delightful chariot, the tawny-hued Vaiśvānara, the sitter in the waters, the omniscient, the all-pervading, the endowed with energies, the cherisher, the illustrious.

english translation

ca॒ndrama॒gniM ca॒ndrara॑thaM॒ hari॑vrataM vaizvAna॒rama॑psu॒SadaM॑ sva॒rvida॑m | vi॒gA॒haM tUrNiM॒ tavi॑SIbhi॒rAvR॑taM॒ bhUrNiM॑ de॒vAsa॑ i॒ha su॒zriyaM॑ dadhuH || candramagniM candrarathaM harivrataM vaizvAnaramapsuSadaM svarvidam | vigAhaM tUrNiM taviSIbhirAvRtaM bhUrNiM devAsa iha suzriyaM dadhuH ||

hk transliteration