Rig Veda

Progress:7.0%

च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् । वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥ चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥

sanskrit

The gods have plural ced in this world the delightful Agni in a delightful chariot, the tawny-hued Vaiśvānara, the sitter in the waters, the omniscient, the all-pervading, the endowed with energies, the cherisher, the illustrious.

english translation

ca॒ndrama॒gniM ca॒ndrara॑thaM॒ hari॑vrataM vaizvAna॒rama॑psu॒SadaM॑ sva॒rvida॑m | vi॒gA॒haM tUrNiM॒ tavi॑SIbhi॒rAvR॑taM॒ bhUrNiM॑ de॒vAsa॑ i॒ha su॒zriyaM॑ dadhuH || candramagniM candrarathaM harivrataM vaizvAnaramapsuSadaM svarvidam | vigAhaM tUrNiM taviSIbhirAvRtaM bhUrNiM devAsa iha suzriyaM dadhuH ||

hk transliteration