Rig Veda

Progress:5.5%

स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः । वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥ स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः । वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥

sanskrit

The showerer (of benefits), genitive rated in (many) receptacles, flourishes, roaring in various (plural ces) like a lion; Vaiśvānara, the resplendent, the immortal, giving precious treasure to the donor (of the oblation).

english translation

sa ji॑nvate ja॒Thare॑Su prajajJi॒vAnvRSA॑ ci॒treSu॒ nAna॑da॒nna siM॒haH | vai॒zvA॒na॒raH pR॑thu॒pAjA॒ ama॑rtyo॒ vasu॒ ratnA॒ daya॑mAno॒ vi dA॒zuSe॑ || sa jinvate jaThareSu prajajJivAnvRSA citreSu nAnadanna siMhaH | vaizvAnaraH pRthupAjA amartyo vasu ratnA dayamAno vi dAzuSe ||

hk transliteration

वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥ वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥

sanskrit

Glorified by his adorers, Vaiśvānara of old ascended to the heaven that is above the firmament bestowing wealth upon his (present) worshipper, as he did in former times; he travels, ever vigilant, the common path (of the gods).

english translation

vai॒zvA॒na॒raH pra॒tnathA॒ nAka॒mAru॑haddi॒vaspR॒SThaM bhanda॑mAnaH su॒manma॑bhiH | sa pU॑rva॒vajja॒naya॑Jja॒ntave॒ dhanaM॑ samA॒namajmaM॒ parye॑ti॒ jAgR॑viH || vaizvAnaraH pratnathA nAkamAruhaddivaspRSThaM bhandamAnaH sumanmabhiH | sa pUrvavajjanayaJjantave dhanaM samAnamajmaM paryeti jAgRviH ||

hk transliteration

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् । तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥ ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् । तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥

sanskrit

We implore for present riches, the many-moving tawny-rayed, resplendent Agni, whom mighty venerable, wise, adorable, and dwelling in the sky, the wind (brought down) and deposited (upon the earth).

english translation

R॒tAvA॑naM ya॒jJiyaM॒ vipra॑mu॒kthya1॒॑mA yaM da॒dhe mA॑ta॒rizvA॑ di॒vi kSaya॑m | taM ci॒trayA॑maM॒ hari॑kezamImahe sudI॒tima॒gniM su॑vi॒tAya॒ navya॑se || RtAvAnaM yajJiyaM vipramukthyamA yaM dadhe mAtarizvA divi kSayam | taM citrayAmaM harikezamImahe sudItimagniM suvitAya navyase ||

hk transliteration

शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् । अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥ शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् । अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥

sanskrit

We implore with prayer the mighty Agni, the giver of food, the unrefusing, (seated on) the front of heaven; the radiant in the sacrifice, him who is to be sought (for by all), the beholder of all, the emblem of heaven, the dweller in light, who is to be awakened at dawn.

english translation

zuciM॒ na yAma॑nniSi॒raM sva॒rdRzaM॑ ke॒tuM di॒vo ro॑cana॒sthAmu॑Sa॒rbudha॑m | a॒gniM mU॒rdhAnaM॑ di॒vo apra॑tiSkutaM॒ tamI॑mahe॒ nama॑sA vA॒jinaM॑ bR॒hat || zuciM na yAmanniSiraM svardRzaM ketuM divo rocanasthAmuSarbudham | agniM mUrdhAnaM divo apratiSkutaM tamImahe namasA vAjinaM bRhat ||

hk transliteration

म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम् । रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥ मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् । रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥

sanskrit

We solicit wealth of the adorable (Agni), the invoker of the gods, the pure, the single-minded, the munificent, the commendable, the beholder of all, who is many-coloured like a chariot, elegant in form, and always friendly to mankind.

english translation

ma॒ndraM hotA॑raM॒ zuci॒madva॑yAvinaM॒ damU॑nasamu॒kthyaM॑ vi॒zvaca॑rSaNim | rathaM॒ na ci॒traM vapu॑SAya darza॒taM manu॑rhitaM॒ sada॒midrA॒ya I॑mahe || mandraM hotAraM zucimadvayAvinaM damUnasamukthyaM vizvacarSaNim | rathaM na citraM vapuSAya darzataM manurhitaM sadamidrAya Imahe ||

hk transliteration