Rig Veda

Progress:5.7%

वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥ वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥

sanskrit

Glorified by his adorers, Vaiśvānara of old ascended to the heaven that is above the firmament bestowing wealth upon his (present) worshipper, as he did in former times; he travels, ever vigilant, the common path (of the gods).

english translation

vai॒zvA॒na॒raH pra॒tnathA॒ nAka॒mAru॑haddi॒vaspR॒SThaM bhanda॑mAnaH su॒manma॑bhiH | sa pU॑rva॒vajja॒naya॑Jja॒ntave॒ dhanaM॑ samA॒namajmaM॒ parye॑ti॒ jAgR॑viH || vaizvAnaraH pratnathA nAkamAruhaddivaspRSThaM bhandamAnaH sumanmabhiH | sa pUrvavajjanayaJjantave dhanaM samAnamajmaM paryeti jAgRviH ||

hk transliteration