Rig Veda

Progress:5.5%

स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः । वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥ स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः । वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥

sanskrit

The showerer (of benefits), genitive rated in (many) receptacles, flourishes, roaring in various (plural ces) like a lion; Vaiśvānara, the resplendent, the immortal, giving precious treasure to the donor (of the oblation).

english translation

sa ji॑nvate ja॒Thare॑Su prajajJi॒vAnvRSA॑ ci॒treSu॒ nAna॑da॒nna siM॒haH | vai॒zvA॒na॒raH pR॑thu॒pAjA॒ ama॑rtyo॒ vasu॒ ratnA॒ daya॑mAno॒ vi dA॒zuSe॑ || sa jinvate jaThareSu prajajJivAnvRSA citreSu nAnadanna siMhaH | vaizvAnaraH pRthupAjA amartyo vasu ratnA dayamAno vi dAzuSe ||

hk transliteration