Rig Veda

Progress:5.8%

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् । तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥ ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् । तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥

sanskrit

We implore for present riches, the many-moving tawny-rayed, resplendent Agni, whom mighty venerable, wise, adorable, and dwelling in the sky, the wind (brought down) and deposited (upon the earth).

english translation

R॒tAvA॑naM ya॒jJiyaM॒ vipra॑mu॒kthya1॒॑mA yaM da॒dhe mA॑ta॒rizvA॑ di॒vi kSaya॑m | taM ci॒trayA॑maM॒ hari॑kezamImahe sudI॒tima॒gniM su॑vi॒tAya॒ navya॑se || RtAvAnaM yajJiyaM vipramukthyamA yaM dadhe mAtarizvA divi kSayam | taM citrayAmaM harikezamImahe sudItimagniM suvitAya navyase ||

hk transliteration