Rig Veda

Progress:6.3%

वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑ष॒च गात॑वे । अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥ वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥

sanskrit

Intelligent (worshippers), offer to the powerful Vaiśvānara precious things at holy rites, that they may go (the way of the good), for the immortal Agni worships the gods; therefore, let no one violate eternal duties.

english translation

vai॒zvA॒na॒rAya॑ pRthu॒pAja॑se॒ vipo॒ ratnA॑ vidhanta dha॒ruNe॑Sa॒ca gAta॑ve | a॒gnirhi de॒vA~ a॒mRto॑ duva॒syatyathA॒ dharmA॑Ni sa॒natA॒ na dU॑duSat || vaizvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu gAtave | agnirhi devA~ amRto duvasyatyathA dharmANi sanatA na dUduSat ||

hk transliteration