Rig Veda

Progress:8.8%

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥ सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन । नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥

sanskrit

The gods who gratify the universe with rain are present at the seven offerings (of the ministering priests), when solicited with (sincerity of) mind; may the many deities who are engendered in sensible shapes at sacrifices come to this our rite.

english translation

sa॒pta ho॒trANi॒ mana॑sA vRNA॒nA inva॑nto॒ vizvaM॒ prati॑ yannR॒tena॑ | nR॒peza॑so vi॒dathe॑Su॒ pra jA॒tA a॒bhI॒3॒॑maM ya॒jJaM vi ca॑ranta pU॒rvIH || sapta hotrANi manasA vRNAnA invanto vizvaM prati yannRtena | nRpezaso vidatheSu pra jAtA abhImaM yajJaM vi caranta pUrvIH ||

hk transliteration