Rig Veda

Progress:8.9%

आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥ आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः ॥

sanskrit

May the adored Day and Night, combined or separate, be manifest in bodily form, so that Mitra, Varuṇa, Indra, or (the latter), attended by the Maruts, may rejoice us by their glories.

english translation

A bhanda॑mAne u॒SasA॒ upA॑ke u॒ta sma॑yete ta॒nvA॒3॒॑ virU॑pe | yathA॑ no mi॒tro varu॑No॒ jujo॑Sa॒dindro॑ ma॒rutvA~॑ u॒ta vA॒ maho॑bhiH || A bhandamAne uSasA upAke uta smayete tanvA virUpe | yathA no mitro varuNo jujoSadindro marutvA~ uta vA mahobhiH ||

hk transliteration