Rig Veda

Progress:8.9%

आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥ आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः ॥

sanskrit

May the adored Day and Night, combined or separate, be manifest in bodily form, so that Mitra, Varuṇa, Indra, or (the latter), attended by the Maruts, may rejoice us by their glories.

english translation

A bhanda॑mAne u॒SasA॒ upA॑ke u॒ta sma॑yete ta॒nvA॒3॒॑ virU॑pe | yathA॑ no mi॒tro varu॑No॒ jujo॑Sa॒dindro॑ ma॒rutvA~॑ u॒ta vA॒ maho॑bhiH || A bhandamAne uSasA upAke uta smayete tanvA virUpe | yathA no mitro varuNo jujoSadindro marutvA~ uta vA mahobhiH ||

hk transliteration

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षास॑: स्व॒धया॑ मदन्ति । ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति । ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥

sanskrit

I propitiate the two chief divine invokers of the gods; the seven offerers of (sacrificial) food, expectant of water, gratify (Agni) with oblations; the illustrious observers of sacred rites have saluted him in every ceremony as (identifiable), verily, with water.

english translation

daivyA॒ hotA॑rA pratha॒mA nyR॑Jje sa॒pta pR॒kSAsa॑: sva॒dhayA॑ madanti | R॒taM zaMsa॑nta R॒tamitta A॑hu॒ranu॑ vra॒taM vra॑ta॒pA dIdhyA॑nAH || daivyA hotArA prathamA nyRJje sapta pRkSAsaH svadhayA madanti | RtaM zaMsanta Rtamitta Ahuranu vrataM vratapA dIdhyAnAH ||

hk transliteration

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥

sanskrit

May Bhāratī, associated with the Bhāratīs; Iḷā with the gods and men; and Agni, and Sarasvatī with the Sārasvatas; may the three goddesses sit down upon the sacred grass (strewn) before them.

english translation

A bhAra॑tI॒ bhAra॑tIbhiH sa॒joSA॒ iLA॑ de॒vairma॑nu॒Sye॑bhira॒gniH | sara॑svatI sArasva॒tebhi॑ra॒rvAkti॒sro de॒vIrba॒rhiredaM sa॑dantu || A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH | sarasvatI sArasvatebhirarvAktisro devIrbarhiredaM sadantu ||

hk transliteration

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्य॑: सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

sanskrit

Divine Tvaṣṭā, being well plural ased, give issue to our procreative vigour, whence (a son), manly, devout, vigorous, wielder of the (Soma-bruising) stone, and reverencing the gods, may be born.

english translation

tanna॑stu॒rIpa॒madha॑ poSayi॒tnu deva॑ tvaSTa॒rvi ra॑rA॒NaH sya॑sva | yato॑ vI॒raH ka॑rma॒Nya॑: su॒dakSo॑ yu॒ktagrA॑vA॒ jAya॑te de॒vakA॑maH || tannasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva | yato vIraH karmaNyaH sudakSo yuktagrAvA jAyate devakAmaH ||

hk transliteration

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥ वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥

sanskrit

Vanaspati, bring the gods nigh; may Agni, the immolator, prepare the victim; let him who is truth officiate as the ministering priest, for, verily, he knows the birth of the gods.

english translation

vana॑spa॒te'va॑ sR॒jopa॑ de॒vAna॒gnirha॒viH za॑mi॒tA sU॑dayAti | sedu॒ hotA॑ sa॒tyata॑ro yajAti॒ yathA॑ de॒vAnAM॒ jani॑mAni॒ veda॑ || vanaspate'va sRjopa devAnagnirhaviH zamitA sUdayAti | sedu hotA satyataro yajAti yathA devAnAM janimAni veda ||

hk transliteration