Rig Veda

Progress:9.2%

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥

sanskrit

May Bhāratī, associated with the Bhāratīs; Iḷā with the gods and men; and Agni, and Sarasvatī with the Sārasvatas; may the three goddesses sit down upon the sacred grass (strewn) before them.

english translation

A bhAra॑tI॒ bhAra॑tIbhiH sa॒joSA॒ iLA॑ de॒vairma॑nu॒Sye॑bhira॒gniH | sara॑svatI sArasva॒tebhi॑ra॒rvAkti॒sro de॒vIrba॒rhiredaM sa॑dantu || A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH | sarasvatI sArasvatebhirarvAktisro devIrbarhiredaM sadantu ||

hk transliteration