Rig Veda

Progress:9.4%

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्य॑: सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

sanskrit

Divine Tvaṣṭā, being well plural ased, give issue to our procreative vigour, whence (a son), manly, devout, vigorous, wielder of the (Soma-bruising) stone, and reverencing the gods, may be born.

english translation

tanna॑stu॒rIpa॒madha॑ poSayi॒tnu deva॑ tvaSTa॒rvi ra॑rA॒NaH sya॑sva | yato॑ vI॒raH ka॑rma॒Nya॑: su॒dakSo॑ yu॒ktagrA॑vA॒ jAya॑te de॒vakA॑maH || tannasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva | yato vIraH karmaNyaH sudakSo yuktagrAvA jAyate devakAmaH ||

hk transliteration