Rig Veda

Progress:8.3%

यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः । सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥ यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः । सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥

sanskrit

Tanūnapāt, whom the deities, Mitra, Varuṇa and Agni, worship daily thrice a day, render this our sacred rain-engendering sacrifice productive of water.

english translation

yaM de॒vAsa॒striraha॑nnA॒yaja॑nte di॒vedi॑ve॒ varu॑No mi॒tro a॒gniH | semaM ya॒jJaM madhu॑mantaM kRdhI na॒stanU॑napAdghR॒tayo॑niM vi॒dhanta॑m || yaM devAsastrirahannAyajante divedive varuNo mitro agniH | semaM yajJaM madhumantaM kRdhI nastanUnapAdghRtayoniM vidhantam ||

hk transliteration