Rig Veda

Progress:53.2%

ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न । नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑: ॥ ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन । नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥

sanskrit

Viśvāmitra speaks: Listen, sister (streams), kindly to him who praises you; who has come from afar with a waggon and chariot; bow down lowly; become easily fordable; remain, rivers, lower than the axle (of the wheel) with your currents.

english translation

o Su sva॑sAraH kA॒rave॑ zRNota ya॒yau vo॑ dU॒rAdana॑sA॒ rathe॑na | ni SU na॑madhvaM॒ bhava॑tA supA॒rA a॑dhoa॒kSAH si॑ndhavaH sro॒tyAbhi॑: || o Su svasAraH kArave zRNota yayau vo dUrAdanasA rathena | ni SU namadhvaM bhavatA supArA adhoakSAH sindhavaH srotyAbhiH ||

hk transliteration by Sanscript