Rig Veda

Progress:32.1%

निर्म॑थित॒: सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता । जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥ निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता । जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥

sanskrit

Churned (by the friction of the sticks), duly plural ced in the sacrificial chamber, the young and sage leader of the rite, Jātavedas, the imperishable Agni, (blazing) amidst consuming forests, grants us on this occasion ambrosial (food).

english translation

nirma॑thita॒: sudhi॑ta॒ A sa॒dhasthe॒ yuvA॑ ka॒vira॑dhva॒rasya॑ praNe॒tA | jUrya॑tsva॒gnira॒jaro॒ vane॒SvatrA॑ dadhe a॒mRtaM॑ jA॒tave॑dAH || nirmathitaH sudhita A sadhasthe yuvA kaviradhvarasya praNetA | jUryatsvagnirajaro vaneSvatrA dadhe amRtaM jAtavedAH ||

hk transliteration

अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् । अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥ अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् । अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥

sanskrit

The two sons of Bharata, Devaśravas and Devavāta, have churned the very powerful and wealth-bestowing Agni; look upon us, Agni, with vast riches, and be the bringer of food (to us) every day.

english translation

ama॑nthiSTAM॒ bhAra॑tA re॒vada॒gniM de॒vazra॑vA de॒vavA॑taH su॒dakSa॑m | agne॒ vi pa॑zya bRha॒tAbhi rA॒yeSAM no॑ ne॒tA bha॑vatA॒danu॒ dyUn || amanthiSTAM bhAratA revadagniM devazravA devavAtaH sudakSam | agne vi pazya bRhatAbhi rAyeSAM no netA bhavatAdanu dyUn ||

hk transliteration

दश॒ क्षिप॑: पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यम् । अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥ दश क्षिपः पूर्व्यं सीमजीजनन्त्सुजातं मातृषु प्रियम् । अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥

sanskrit

The ten fingers have genitive rated this ancient (Agni); praise, Devaśravas, this well-born, beloved (son) of his parents, genitive rated by Devavāta, Agni, who is the servant of men.

english translation

daza॒ kSipa॑: pU॒rvyaM sI॑majIjana॒ntsujA॑taM mA॒tRSu॑ pri॒yam | a॒gniM stu॑hi daivavA॒taM de॑vazravo॒ yo janA॑nA॒masa॑dva॒zI || daza kSipaH pUrvyaM sImajIjanantsujAtaM mAtRSu priyam | agniM stuhi daivavAtaM devazravo yo janAnAmasadvazI ||

hk transliteration

नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥ नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् । दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥

sanskrit

I plural ce you in an excellent spot of earth on an auspicious day of days; do you, Agni, shine on the frequent (banks) of the Dṛṣadvati, Āpayā and Sarasvatī rivers.

english translation

ni tvA॑ dadhe॒ vara॒ A pR॑thi॒vyA iLA॑yAspa॒de su॑dina॒tve ahnA॑m | dR॒Sadva॑tyAM॒ mAnu॑Sa Apa॒yAyAM॒ sara॑svatyAM re॒vada॑gne didIhi || ni tvA dadhe vara A pRthivyA iLAyAspade sudinatve ahnAm | dRSadvatyAM mAnuSa ApayAyAM sarasvatyAM revadagne didIhi ||

hk transliteration

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

sanskrit

Grant, Agni, to the offerer of the oblation earth the giver of cattle, the means of many sacred rites, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.

english translation

iLA॑magne puru॒daMsaM॑ sa॒niM goH za॑zvatta॒maM hava॑mAnAya sAdha | syAnna॑: sU॒nustana॑yo vi॒jAvAgne॒ sA te॑ suma॒tirbhU॑tva॒sme || iLAmagne purudaMsaM saniM goH zazvattamaM havamAnAya sAdha | syAnnaH sUnustanayo vijAvAgne sA te sumatirbhUtvasme ||

hk transliteration