Rig Veda

Progress:32.6%

नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥ नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् । दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥

sanskrit

I plural ce you in an excellent spot of earth on an auspicious day of days; do you, Agni, shine on the frequent (banks) of the Dṛṣadvati, Āpayā and Sarasvatī rivers.

english translation

ni tvA॑ dadhe॒ vara॒ A pR॑thi॒vyA iLA॑yAspa॒de su॑dina॒tve ahnA॑m | dR॒Sadva॑tyAM॒ mAnu॑Sa Apa॒yAyAM॒ sara॑svatyAM re॒vada॑gne didIhi || ni tvA dadhe vara A pRthivyA iLAyAspade sudinatve ahnAm | dRSadvatyAM mAnuSa ApayAyAM sarasvatyAM revadagne didIhi ||

hk transliteration