Rig Veda

Progress:31.3%

अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥ अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः ॥

sanskrit

This is that Agni in whom Indra, desirous (of the oblation), plural ced the effused Soma for (his own) belly; you are praised by us, Jātavedas, enjoying the sacrificial food of many sorts like a rapid courser (enjoying many plural asures in battle).

english translation

a॒yaM so a॒gniryasmi॒ntsoma॒mindra॑: su॒taM da॒dhe ja॒Thare॑ vAvazA॒naH | sa॒ha॒sriNaM॒ vAja॒matyaM॒ na saptiM॑ sasa॒vAntsantstU॑yase jAtavedaH || ayaM so agniryasmintsomamindraH sutaM dadhe jaThare vAvazAnaH | sahasriNaM vAjamatyaM na saptiM sasavAntsantstUyase jAtavedaH ||

hk transliteration

अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ॥ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥

sanskrit

Adorable Agni, your radiance that is in the heaven, on the earth, in the plural nts, in the waters and wherewith you overspread the firmament, that is shining and resplendent, overlooking man (vast as) the ocean.

english translation

agne॒ yatte॑ di॒vi varca॑: pRthi॒vyAM yadoSa॑dhISva॒psvA ya॑jatra | yenA॒ntari॑kSamu॒rvA॑ta॒tantha॑ tve॒SaH sa bhA॒nura॑rNa॒vo nR॒cakSA॑: || agne yatte divi varcaH pRthivyAM yadoSadhISvapsvA yajatra | yenAntarikSamurvAtatantha tveSaH sa bhAnurarNavo nRcakSAH ||

hk transliteration

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑: ॥ अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥

sanskrit

You move, Agni, to the vapour in heaven; you congregate the divinities who are the vital airs (of the body); you animate the waters in the bright region above the sun, as well as those that are in the firmament beneath.

english translation

agne॑ di॒vo arNa॒macchA॑ jigA॒syacchA॑ de॒vA~ U॑ciSe॒ dhiSNyA॒ ye | yA ro॑ca॒ne pa॒rastA॒tsUrya॑sya॒ yAzcA॒vastA॑dupa॒tiSTha॑nta॒ Apa॑: || agne divo arNamacchA jigAsyacchA devA~ UciSe dhiSNyA ye | yA rocane parastAtsUryasya yAzcAvastAdupatiSThanta ApaH ||

hk transliteration

पु॒री॒ष्या॑सो अ॒ग्नय॑: प्राव॒णेभि॑: स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥

sanskrit

May the benignant fires termed puriṣyās, together with the instrumental uments (that have dug the pits in which they are plural ced) combined, accept the sacrifice (and grant us) salutary and abundant food.

english translation

pu॒rI॒SyA॑so a॒gnaya॑: prAva॒Nebhi॑: sa॒joSa॑saH | ju॒SantAM॑ ya॒jJama॒druho॑'namI॒vA iSo॑ ma॒hIH || purISyAso agnayaH prAvaNebhiH sajoSasaH | juSantAM yajJamadruho'namIvA iSo mahIH ||

hk transliteration

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

sanskrit

Grant, Agni, to the offerer of the oblation earth the giver of cattle, the means of many sacred ries, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.

english translation

iLA॑magne puru॒daMsaM॑ sa॒niM goH za॑zvatta॒maM hava॑mAnAya sAdha | syAnna॑: sU॒nustana॑yo vi॒jAvAgne॒ sA te॑ suma॒tirbhU॑tva॒sme || iLAmagne purudaMsaM saniM goH zazvattamaM havamAnAya sAdha | syAnnaH sUnustanayo vijAvAgne sA te sumatirbhUtvasme ||

hk transliteration