Rig Veda

Progress:31.4%

अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ॥ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥

sanskrit

Adorable Agni, your radiance that is in the heaven, on the earth, in the plural nts, in the waters and wherewith you overspread the firmament, that is shining and resplendent, overlooking man (vast as) the ocean.

english translation

agne॒ yatte॑ di॒vi varca॑: pRthi॒vyAM yadoSa॑dhISva॒psvA ya॑jatra | yenA॒ntari॑kSamu॒rvA॑ta॒tantha॑ tve॒SaH sa bhA॒nura॑rNa॒vo nR॒cakSA॑: || agne yatte divi varcaH pRthivyAM yadoSadhISvapsvA yajatra | yenAntarikSamurvAtatantha tveSaH sa bhAnurarNavo nRcakSAH ||

hk transliteration