Rig Veda

Progress:31.3%

अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥ अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः ॥

sanskrit

This is that Agni in whom Indra, desirous (of the oblation), plural ced the effused Soma for (his own) belly; you are praised by us, Jātavedas, enjoying the sacrificial food of many sorts like a rapid courser (enjoying many plural asures in battle).

english translation

a॒yaM so a॒gniryasmi॒ntsoma॒mindra॑: su॒taM da॒dhe ja॒Thare॑ vAvazA॒naH | sa॒ha॒sriNaM॒ vAja॒matyaM॒ na saptiM॑ sasa॒vAntsantstU॑yase jAtavedaH || ayaM so agniryasmintsomamindraH sutaM dadhe jaThare vAvazAnaH | sahasriNaM vAjamatyaM na saptiM sasavAntsantstUyase jAtavedaH ||

hk transliteration