Rig Veda

Progress:29.7%

अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः । सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥ अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः । सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥

sanskrit

The bearer (of the oblation) invokes with praises at the break of day, Agni, the dawn, the Aśvins, and Dadhikra); may the resplendent divinities, desirous of our sacrifice, hear in unison (the invocation).

english translation

a॒gnimu॒Sasa॑ma॒zvinA॑ dadhi॒krAM vyu॑STiSu havate॒ vahni॑ru॒kthaiH | su॒jyoti॑So naH zRNvantu de॒vAH sa॒joSa॑so adhva॒raM vA॑vazA॒nAH || agnimuSasamazvinA dadhikrAM vyuSTiSu havate vahnirukthaiH | sujyotiSo naH zRNvantu devAH sajoSaso adhvaraM vAvazAnAH ||

hk transliteration

अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥ अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥

sanskrit

Agni, born of sacrifice, three are your viands; three your abiding plural ces, three the tongue satisfying (thegods); three verily are your forms acceptable to the deities, and with them never heedless (of our wishes), bepropitious to our praises.

english translation

agne॒ trI te॒ vAji॑nA॒ trI Sa॒dhasthA॑ ti॒sraste॑ ji॒hvA R॑tajAta pU॒rvIH | ti॒sra u॑ te ta॒nvo॑ de॒vavA॑tA॒stAbhi॑rnaH pAhi॒ giro॒ apra॑yucchan || agne trI te vAjinA trI SadhasthA tisraste jihvA RtajAta pUrvIH | tisra u te tanvo devavAtAstAbhirnaH pAhi giro aprayucchan ||

hk transliteration

अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ । याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥ अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम । याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥

sanskrit

Divine Agni, knowing all that exists and distributor of food, many are the names of you who are immortal satisffier of all men, friend of the suppliant, the gods have deposited in you whatever are the delusions of the deluding (rākṣasas).

english translation

agne॒ bhUrI॑Ni॒ tava॑ jAtavedo॒ deva॑ svadhAvo॒'mRta॑sya॒ nAma॑ | yAzca॑ mA॒yA mA॒yinAM॑ vizvaminva॒ tve pU॒rvIH saM॑da॒dhuH pR॑STabandho || agne bhUrINi tava jAtavedo deva svadhAvo'mRtasya nAma | yAzca mAyA mAyinAM vizvaminva tve pUrvIH saMdadhuH pRSTabandho ||

hk transliteration

अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दा॒: पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥

sanskrit

The divine Agni is the guide of devout men, as the sun is the regulator of the seasons; may he, the observer of truth, the slayer of Vṛtra, the ancient, the omniscient convey his adorer (safe) over all difficulties.

english translation

a॒gnirne॒tA bhaga॑ iva kSitI॒nAM daivI॑nAM de॒va R॑tu॒pA R॒tAvA॑ | sa vR॑tra॒hA sa॒nayo॑ vi॒zvave॑dA॒: parSa॒dvizvAti॑ duri॒tA gR॒Nanta॑m || agnirnetA bhaga iva kSitInAM daivInAM deva RtupA RtAvA | sa vRtrahA sanayo vizvavedAH parSadvizvAti duritA gRNantam ||

hk transliteration

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् । अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् । अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे ॥

sanskrit

I invoke to this rite, Dadhikrā, Agni, the divine Uṣas, Bṛhaspati, the divine Savitā, the Aśvins, Mitra and Varuṇa, Bhaga, the Vasus, the Rudras, and Ādityas.

english translation

da॒dhi॒krAma॒gnimu॒SasaM॑ ca de॒vIM bRha॒spatiM॑ savi॒tAraM॑ ca de॒vam | a॒zvinA॑ mi॒trAvaru॑NA॒ bhagaM॑ ca॒ vasU॑nru॒drA~ A॑di॒tyA~ i॒ha hu॑ve || dadhikrAmagnimuSasaM ca devIM bRhaspatiM savitAraM ca devam | azvinA mitrAvaruNA bhagaM ca vasUnrudrA~ AdityA~ iha huve ||

hk transliteration