Rig Veda

Progress:30.3%

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् । अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् । अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे ॥

sanskrit

I invoke to this rite, Dadhikrā, Agni, the divine Uṣas, Bṛhaspati, the divine Savitā, the Aśvins, Mitra and Varuṇa, Bhaga, the Vasus, the Rudras, and Ādityas.

english translation

da॒dhi॒krAma॒gnimu॒SasaM॑ ca de॒vIM bRha॒spatiM॑ savi॒tAraM॑ ca de॒vam | a॒zvinA॑ mi॒trAvaru॑NA॒ bhagaM॑ ca॒ vasU॑nru॒drA~ A॑di॒tyA~ i॒ha hu॑ve || dadhikrAmagnimuSasaM ca devIM bRhaspatiM savitAraM ca devam | azvinA mitrAvaruNA bhagaM ca vasUnrudrA~ AdityA~ iha huve ||

hk transliteration