Rig Veda

Progress:30.1%

अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दा॒: पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥

sanskrit

The divine Agni is the guide of devout men, as the sun is the regulator of the seasons; may he, the observer of truth, the slayer of Vṛtra, the ancient, the omniscient convey his adorer (safe) over all difficulties.

english translation

a॒gnirne॒tA bhaga॑ iva kSitI॒nAM daivI॑nAM de॒va R॑tu॒pA R॒tAvA॑ | sa vR॑tra॒hA sa॒nayo॑ vi॒zvave॑dA॒: parSa॒dvizvAti॑ duri॒tA gR॒Nanta॑m || agnirnetA bhaga iva kSitInAM daivInAM deva RtupA RtAvA | sa vRtrahA sanayo vizvavedAH parSadvizvAti duritA gRNantam ||

hk transliteration