Rig Veda

Progress:3.9%

वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि । द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑श॒: समृ॑ण्वति ॥ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि । द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥

sanskrit

We offer to Agni, who is Vaiśvānara, the augmenter of water, praise (as bland) as pure clarified butter; and the priests and the worshipper incite by their (pious) rites the invoker of the gods to his two-fold function, as a wheelwright fabricates a car.

english translation

vai॒zvA॒na॒rAya॑ dhi॒SaNA॑mRtA॒vRdhe॑ ghR॒taM na pU॒tama॒gnaye॑ janAmasi | dvi॒tA hotA॑raM॒ manu॑Sazca vA॒ghato॑ dhi॒yA rathaM॒ na kuli॑za॒: samR॑Nvati || vaizvAnarAya dhiSaNAmRtAvRdhe ghRtaM na pUtamagnaye janAmasi | dvitA hotAraM manuSazca vAghato dhiyA rathaM na kulizaH samRNvati ||

hk transliteration

स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्य॑: । ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥ स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः । हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥

sanskrit

By his birth he lighted up both heaven and earth; he was the praiseworthy son of his parents; the undecaying Agni, the bearer of oblations, the giver of food, the guest of men, the affluent in radiance.

english translation

sa ro॑cayajja॒nuSA॒ roda॑sI u॒bhe sa mA॒trora॑bhavatpu॒tra IDya॑: | ha॒vya॒vALa॒gnira॒jara॒zcano॑hito dU॒Labho॑ vi॒zAmati॑thirvi॒bhAva॑suH || sa rocayajjanuSA rodasI ubhe sa mAtrorabhavatputra IDyaH | havyavALagnirajarazcanohito dULabho vizAmatithirvibhAvasuH ||

hk transliteration

क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः । रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥ क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥

sanskrit

The gods (endowed) with intelligence, gave birth to Agni in the multiform rite by the exertion of preserving strength; desirous of food, I eulogise the great Agni, bright with solar effulgence, and (vigorous) as a horse.

english translation

kratvA॒ dakSa॑sya॒ taru॑So॒ vidha॑rmaNi de॒vAso॑ a॒gniM ja॑nayanta॒ citti॑bhiH | ru॒ru॒cA॒naM bhA॒nunA॒ jyoti॑SA ma॒hAmatyaM॒ na vAjaM॑ sani॒Syannupa॑ bruve || kratvA dakSasya taruSo vidharmaNi devAso agniM janayanta cittibhiH | rurucAnaM bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ||

hk transliteration

आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥ आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् । रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥

sanskrit

Desiring excellent food, inflicting no disgrace, we solicit the boon of the adorable (Vaiśvānara) from Agni, the benefactor of the Bhṛgus, the object of our desires, who is acquainted with past acts, and shines with celestial splendour.

english translation

A ma॒ndrasya॑ sani॒Syanto॒ vare॑NyaM vRNI॒mahe॒ ahra॑yaM॒ vAja॑mR॒gmiya॑m | rA॒tiM bhRgU॑NAmu॒zijaM॑ ka॒vikra॑tuma॒gniM rAja॑ntaM di॒vyena॑ zo॒ciSA॑ || A mandrasya saniSyanto vareNyaM vRNImahe ahrayaM vAjamRgmiyam | rAtiM bhRgUNAmuzijaM kavikratumagniM rAjantaM divyena zociSA ||

hk transliteration

अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः । य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥ अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः । यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥

sanskrit

Men with strewn holy grass, and uplifted ladles, plural ce before them this solemnity for the sake of obtaining happiness, Agni, the bestower of food, the resplendent, the benefactor of all the gods, the remover of sorrow, the perfecter of the (holy) acts of the sacrificer.

english translation

a॒gniM su॒mnAya॑ dadhire pu॒ro janA॒ vAja॑zravasami॒ha vR॒ktaba॑rhiSaH | ya॒tasru॑caH su॒rucaM॑ vi॒zvade॑vyaM ru॒draM ya॒jJAnAM॒ sAdha॑diSTima॒pasA॑m || agniM sumnAya dadhire puro janA vAjazravasamiha vRktabarhiSaH | yatasrucaH surucaM vizvadevyaM rudraM yajJAnAM sAdhadiSTimapasAm ||

hk transliteration