Rig Veda

Progress:4.2%

क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः । रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥ क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥

sanskrit

The gods (endowed) with intelligence, gave birth to Agni in the multiform rite by the exertion of preserving strength; desirous of food, I eulogise the great Agni, bright with solar effulgence, and (vigorous) as a horse.

english translation

kratvA॒ dakSa॑sya॒ taru॑So॒ vidha॑rmaNi de॒vAso॑ a॒gniM ja॑nayanta॒ citti॑bhiH | ru॒ru॒cA॒naM bhA॒nunA॒ jyoti॑SA ma॒hAmatyaM॒ na vAjaM॑ sani॒Syannupa॑ bruve || kratvA dakSasya taruSo vidharmaNi devAso agniM janayanta cittibhiH | rurucAnaM bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ||

hk transliteration by Sanscript